बृहदश्व उवाच। आसीद्राजा नलो नाम वीरसेनसुतो बली। उपपन्नो गुणेरिष्टै रूपवानश्वकोविदः॥३-५०-१॥ अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा। उपर्युपरि सर्वेषामादित्य इव तेजसा॥३-५०-२॥ ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः। अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः॥३-५०-३॥ ईप्सितो वरनारीणामुदारः संयतेन्द्रियः। रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम्॥३-५०-४॥ तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः। शूरः सर्वगुणेर्युक्तः प्रजाकामः स चाप्रजः॥३-५०-५॥ स प्रजार्थे परं यत्नमकरोत्सुसमाहितः। तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत॥३-५०-६॥ तं स भीमः प्रजाकामस्तोषयामास धर्मवित्। महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम्॥३-५०-७॥ तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ। कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः॥३-५०-८॥ दमयन्तीं दमं दान्तं दमनं च सुवर्चसम्। उपपन्नान्गुणेः सर्वैर्भीमान्भीमपराक्रमान्॥३-५०-९॥ दमयन्ती तु रूपेण तेजसा यशसा श्रिया। सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा॥३-५०-१०॥ अथ तां वयसि प्राप्ते दासीनां समलंकृतम्। शतं सखीनां च तथा पर्युपास्ते शचीमिव॥३-५०-११॥ तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता। सखीमध्ये ऽनवद्याङ्गी विद्युत्सौदामिनी यथा। अतीव रूपसंपन्ना श्रीरिवायतलोचना॥३-५०-१२॥ न देवेषु न यक्षेषु तादृग्रूपवती क्वचित्। मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता। चित्तप्रमाथिनी बाला देवानामपि सुन्दरी॥३-५०-१३॥ नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि। कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्॥३-५०-१४॥ तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्। नैषधस्य समीपे तु दमयन्तीं पुनः पुनः॥३-५०-१५॥ तयोरदृष्टकामो ऽभूच्छृण्वतोः सततं गुणान्। अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः॥३-५०-१६॥ अशक्नुवन्नलः कामं तदा धारयितुं हृदा। अन्तःपुरसमीपस्थे वन आस्ते रहोगतः॥३-५०-१७॥ स ददर्श तदा हंसाञ्जातरूपपरिच्छदान्। वने विचरतां तेषामेकं जग्राह पक्षिणम्॥३-५०-१८॥ ततो ऽन्तरिक्षगो वाचं व्याजहार तदा नलम्। न हन्तव्यो ऽस्मि ते राजन्करिष्यामि हि ते प्रियम्॥३-५०-१९॥ दमयन्तीसकाशे त्वां कथयिष्यामि नैषध। यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्॥३-५०-२०॥ एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः। ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः॥३-५०-२१॥ विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके। निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान्॥३-५०-२२॥ सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता। हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे॥३-५०-२३॥ अथ हंसा विससृपुः सर्वतः प्रमदावने। एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन्॥३-५०-२४॥ दमयन्ती तु यं हंसं समुपाधावदन्तिके। स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत्॥३-५०-२५॥ दमयन्ति नलो नाम निषधेषु महीपतिः। अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः॥३-५०-२६॥ तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि। सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे॥३-५०-२७॥ वयं हि देवगन्धर्वमनुष्योरगराक्षसान्। दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः॥३-५०-२८॥ त्वं चापि रत्नं नारीणां नरेषु च नलो वरः। विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत्॥३-५०-२९॥ एवमुक्ता तु हंसेन दमयन्ती विशां पते। अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद॥३-५०-३०॥ तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते। पुनरागम्य निषधान्नले सर्वं न्यवेदयत्॥३-५०-३१॥ बृहदश्व उवाच। दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत। तदा प्रभृति नस्वस्था नलं प्रति बभूव सा॥३-५१-१॥ ततश्चिन्तापरा दीना विवर्णवदना कृशा। बभूव दमयन्ती तु निःश्वासपरमा तदा॥३-५१-२॥ ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना। न शय्यासनभोगेषु रतिं विन्दति कर्हिचित्॥३-५१-३॥ न नक्तं न दिवा शेते हा हेति वदती मुहुः। तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः॥३-५१-४॥ ततो विदर्भपतये दमयन्त्याः सखीगणः। न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर॥३-५१-५॥ तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात्। चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति॥३-५१-६॥ स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम्। अपश्यदात्मनः कार्यं दमयन्त्याः स्वयंवरम्॥३-५१-७॥ स संनिपातयामास महीपालान्विशां पते। अनुभूयतामयं वीराः स्वयंवर इति प्रभो॥३-५१-८॥ श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम्। अभिजग्मुस्तदा भीमं राजानो भीमशासनात्॥३-५१-९॥ हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम्। विचित्रमाल्याभरणेर्बलैर्दृश्यैः स्वलंकृतैः॥३-५१-१०॥ एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ। अटमानौ महात्मानाविन्द्रलोकमितो गतौ॥३-५१-११॥ नारदः पर्वतश्चैव महात्मानौ महाव्रतौ। देवराजस्य भवनं विविशाते सुपूजितौ॥३-५१-१२॥ तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम्। पप्रच्छानामयं चापि तयोः सर्वगतं विभुः॥३-५१-१३॥ नारद उवाच। आवयोः कुशलं देव सर्वत्रगतमीश्वर। लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो॥३-५१-१४॥ बृहदश्व उवाच। नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा। धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः॥३-५१-१५॥ शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः। अयं लोको ऽक्षयस्तेषां यथैव मम कामधुक्॥३-५१-१६॥ क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम्। आगच्छतो महीपालानतिथीन्दयितान्मम॥३-५१-१७॥ एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत। शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः॥३-५१-१८॥ विदर्भराजदुहिता दमयन्तीति विश्रुता। रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः॥३-५१-१९॥ तस्याः स्वयंवरः शक्र भविता नचिरादिव। तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः॥३-५१-२०॥ तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः। काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन॥३-५१-२१॥ एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः। आजग्मुर्देवराजस्य समीपममरोत्तमाः॥३-५१-२२॥ ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत्। श्रुत्वा चैवाब्रुवन्हृष्टा गच्छामो वयमप्युत॥३-५१-२३॥ ततः सर्वे महाराज सगणाः सहवाहनाः। विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः॥३-५१-२४॥ नलो ऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम्। अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः॥३-५१-२५॥ अथ देवाः पथि नलं ददृशुर्भूतले स्थितम्। साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा॥३-५१-२६॥ तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम्। तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा॥३-५१-२७॥ ततो ऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः। अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात्॥३-५१-२८॥ भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान्। अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम॥३-५१-२९॥ बृहदश्व उवाच। तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत। अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः॥३-५२-१॥ के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः। किं च तत्र मया कार्यं कथयध्वं यथातथम्॥३-५२-२॥ एवमुक्ते नैषधेन मघवान्प्रत्यभाषत। अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान्॥३-५२-३॥ अहमिन्द्रो ऽयमग्निश्च तथैवायमपांपतिः। शरीरान्तकरो नॄणां यमो ऽयमपि पार्थिव॥३-५२-४॥ स वै त्वमागतानस्मान्दमयन्त्यै निवेदय। लोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः॥३-५२-५॥ प्राप्तुमिच्छन्ति देवास्त्वां शक्रो ऽग्निर्वरुणो यमः। तेषामन्यतमं देवं पतित्वे वरयस्व ह॥३-५२-६॥ एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत्। एकार्थसमवेतं मां न प्रेषयितुमर्हथ॥३-५२-७॥ देवा ऊचुः। करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध। न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम्॥३-५२-८॥ बृहदश्व उवाच। एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत्। सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे॥३-५२-९॥ प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत। जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम्॥३-५२-१०॥ ददर्श तत्र वैदर्भीं सखीगणसमावृताम्। देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम्॥३-५२-११॥ अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम्। आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा॥३-५२-१२॥ तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम्। सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम्॥३-५२-१३॥ ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः। आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः॥३-५२-१४॥ प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः। न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन्॥३-५२-१५॥ अहो रूपमहो कान्तिरहो धैर्यं महात्मनः। को ऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति॥३-५२-१६॥ न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किंचन। तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः॥३-५२-१७॥ अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी। दमयन्ती नलं वीरमभ्यभाषत विस्मिता॥३-५२-१८॥ कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन। प्राप्तो ऽस्यमरवद्वीर ज्ञातुमिच्छामि ते ऽनघ॥३-५२-१९॥ कथमागमनं चेह कथं चासि न लक्षितः। सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः॥३-५२-२०॥ एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह। नलं मां विद्धि कल्याणि देवदूतमिहागतम्॥३-५२-२१॥ देवास्त्वां प्राप्तुमिच्छन्ति शक्रो ऽग्निर्वरुणो यमः। तेषामन्यतमं देवं पतिं वरय शोभने॥३-५२-२२॥ तेषामेव प्रभावेन प्रविष्टो ऽहमलक्षितः। प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत्॥३-५२-२३॥ एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः। एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि॥३-५२-२४॥ बृहदश्व उवाच। सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत्। प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते॥३-५३-१॥ अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन। सर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर॥३-५३-२॥ हंसानां वचनं यत्तत्तन्मां दहति पार्थिव। त्वत्कृते हि मया वीर राजानः संनिपातिताः॥३-५३-३॥ यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद। विषमग्निं जलं रज्जुमास्थास्ये तव कारणात्॥३-५३-४॥ एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह। तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि॥३-५३-५॥ येषामहं लोककृतामीश्वराणां महात्मनाम्। न पादरजसा तुल्यो मनस्ते तेषु वर्तताम्॥३-५३-६॥ विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति। त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान्॥३-५३-७॥ ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता। प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत्॥३-५३-८॥ अस्त्युपायो मया दृष्टो निरपायो नरेश्वर। येन दोषो न भविता तव राजन्कथंचन॥३-५३-९॥ त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः। आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः॥३-५३-१०॥ ततो ऽहं लोकपालानां संनिधौ त्वां नरेश्वर। वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति॥३-५३-११॥ एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते। आजगाम पुनस्तत्र यत्र देवाः समागताः॥३-५३-१२॥ तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः। दृष्ट्वा चैनं ततो ऽपृच्छन्वृत्तान्तं सर्वमेव तत्॥३-५३-१३॥ देवा ऊचुः। कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता। किमब्रवीच्च नः सर्वान्वद भूमिपते ऽनघ॥३-५३-१४॥ नल उवाच। भवद्भिरहमादिष्टो दमयन्त्या निवेशनम्। प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम्॥३-५३-१५॥ प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः। ऋते तां पार्थिवसुतां भवतामेव तेजसा॥३-५३-१६॥ सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः। विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः॥३-५३-१७॥ वर्ण्यमानेषु च मया भवत्सु रुचिरानना। मामेव गतसंकल्पा वृणीते सुरसत्तमाः॥३-५३-१८॥ अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः। त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः॥३-५३-१९॥ तेषामहं संनिधौ त्वां वरयिष्ये नरोत्तम। एवं तव महाबाहो दोषो न भवितेति ह॥३-५३-२०॥ एतावदेव विबुधा यथावृत्तमुदाहृतम्। मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः॥३-५३-२१॥ बृहदश्व उवाच। अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणो तथा। आजुहाव महीपालान्भीमो राजा स्वयंवरे॥३-५४-१॥ तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः। त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः॥३-५४-२॥ कनकस्तम्भरुचिरं तोरणोन विराजितम्। विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम्॥३-५४-३॥ तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः। सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः॥३-५४-४॥ तां राजसमितिं पूर्णां नागैर्भोगवतीमिव। संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव॥३-५४-५॥ तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः। आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः॥३-५४-६॥ सुकेशान्तानि चारूणि सुनासानि शुभानि च। मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि॥३-५४-७॥ दमयन्ती ततो रङ्गं प्रविवेश शुभानना। मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च॥३-५४-८॥ तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम्। तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम्॥३-५४-९॥ ततः संकीर्त्यमानेषु राज्ञां नामसु भारत। ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव॥३-५४-१०॥ तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान्। संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम्। यं यं हि ददृशे तेषां तं तं मेने नलं नृपम्॥३-५४-११॥ सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी। कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम्॥३-५४-१२॥ एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता। श्रुतानि देवलिङ्गानि चिन्तयामास भारत॥३-५४-१३॥ देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे। तानीह तिष्ठतां भूमावेकस्यापि न लक्षये॥३-५४-१४॥ सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः। शरणं प्रति देवानां प्राप्तकालममन्यत॥३-५४-१५॥ वाचा च मनसा चैव नमस्कारं प्रयुज्य सा। देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत्॥३-५४-१६॥ हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः। पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे॥३-५४-१७॥ वाचा च मनसा चैव यथा नाभिचराम्यहम्। तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे॥३-५४-१८॥ यथा देवैः स मे भर्ता विहितो निषधाधिपः। तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे॥३-५४-१९॥ स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः। यथाहमभिजानीयां पुण्यश्लोकं नराधिपम्॥३-५४-२०॥ निशम्य दमयन्त्यास्तत्करुणं परिदेवितम्। निश्चयं परमं तथ्यमनुरागं च नैषधे॥३-५४-२१॥ मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत। यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणो॥३-५४-२२॥ सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान्। हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम्॥३-५४-२३॥ छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः। भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः॥३-५४-२४॥ सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत। नैषधं वरयामास भैमी धर्मेण भारत॥३-५४-२५॥ विलज्जमाना वस्त्रान्ते जग्राहायतलोचना। स्कन्धदेशे ऽसृजच्चास्य स्रजं परमशोभनाम्। वरयामास चैवैनं पतित्वे वरवर्णिनी॥३-५४-२६॥ ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः। देवैर्महर्षिभिश्चैव साधु साध्विति भारत। विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम्॥३-५४-२७॥ वृते तु नैषधे भैम्या लोकपाला महौजसः। प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः॥३-५४-२८॥ प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम्। नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः॥३-५४-२९॥ अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः। लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः॥३-५४-३०॥ यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम्। अपांपतिरपां भावं यत्र वाञ्छति नैषधः॥३-५४-३१॥ स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः। वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः॥३-५४-३२॥ पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः। दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम्॥३-५४-३३॥ अवाप्य नारीरत्नं तत्पुण्यश्लोको ऽपि पार्थिवः। रेमे सह तया राजा शच्येव बलवृत्रहा॥३-५४-३४॥ अतीव मुदितो राजा भ्राजमानो ऽंशुमानिव। अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन्॥३-५४-३५॥ ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः। अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणेः॥३-५४-३६॥ पुनश्च रमणीयेषु वनेषूपवनेषु च। दमयन्त्या सह नलो विजहारामरोपमः॥३-५४-३७॥ एवं स यजमानश्च विहरंश्च नराधिपः। ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः॥३-५४-३८॥ बृहदश्व उवाच। वृते तु नैषधे भैम्या लोकपाला महौजसः। यान्तो ददृशुरायान्तं द्वापरं कलिना सह॥३-५५-१॥ अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा। द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि॥३-५५-२॥ ततो ऽब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम्। गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम्॥३-५५-३॥ तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः। वृतस्तया नलो राजा पतिरस्मत्समीपतः॥३-५५-४॥ एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः। देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा॥३-५५-५॥ देवानां मानुषं मध्ये यत्सा पतिमविन्दत। ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम्॥३-५५-६॥ एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः। अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः॥३-५५-७॥ कश्च सर्वगुणोपेतं नाश्रयेत नलं नृपम्। यो वेद धर्मानखिलान्यथावच्चरितव्रतः॥३-५५-८॥ यस्मिन्सत्यं धृतिर्दानं तपः शौचं दमः शमः। ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे॥३-५५-९॥ आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना। एवंगुणं नलं यो वै कामयेच्छपितुं कले॥३-५५-१०॥ कृच्छ्रे स नरके मज्जेदगाधे विपुले ऽप्लवे। एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः॥३-५५-११॥ ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत्। संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर॥३-५५-१२॥ भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते। त्वमप्यक्षान्समाविश्य कर्तुं साहाय्यमर्हसि॥३-५५-१३॥ बृहदश्व उवाच। एवं स समयं कृत्वा द्वापरेण कलिः सह। आजगाम ततस्तत्र यत्र राजा स नैषधः॥३-५६-१॥ स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम्। अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम्॥३-५६-२॥ कृत्वा मूत्रमुपस्पृश्य संध्यामास्ते स्म नैषधः। अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत्॥३-५६-३॥ स समाविश्य तु नलं समीपं पुष्करस्य ह। गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै॥३-५६-४॥ अक्षद्यूते नलं जेता भवान्हि सहितो मया। निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम्॥३-५६-५॥ एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात्। कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात्॥३-५६-६॥ आसाद्य तु नलं वीरं पुष्करः परवीरहा। दीव्यावेत्यब्रवीद्भ्राता वृषेणोति मुहुर्मुहुः॥३-५६-७॥ न चक्षमे ततो राजा समाह्वानं महामनाः। वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत॥३-५६-८॥ हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम्। आविष्टः कलिना द्यूते जीयते स्म नलस्तदा॥३-५६-९॥ तमक्षमदसंमत्तं सुहृदां न तु कश्चन। निवारणो ऽभवच्छक्तो दीव्यमानमचेतसम्॥३-५६-१०॥ ततः पौरजनः सर्वो मन्त्रिभिः सह भारत। राजानं द्रष्टुमागच्छन्निवारयितुमातुरम्॥३-५६-११॥ ततः सूत उपागम्य दमयन्त्यै न्यवेदयत्। एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान्॥३-५६-१२॥ निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः। अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः॥३-५६-१३॥ ततः सा बाष्पकलया वाचा दुःखेन कर्शिता। उवाच नैषधं भैमी शोकोपहतचेतना॥३-५६-१४॥ राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः। मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः। तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत॥३-५६-१५॥ तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम्। आविष्टः कलिना राजा नाभ्यभाषत किंचन॥३-५६-१६॥ ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः। नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान्॥३-५६-१७॥ तथा तदभवद्द्यूतं पुष्करस्य नलस्य च। युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत॥३-५६-१८॥ बृहदश्व उवाच। दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम्। उन्मत्तवदनुन्मत्ता देवने गतचेतसम्॥३-५७-१॥ भयशोकसमाविष्टा राजन्भीमसुता ततः। चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति॥३-५७-२॥ सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम्। नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत्॥३-५७-३॥ बृहत्सेने व्रजामात्यानानाय्य नलशासनात्। आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु॥३-५७-४॥ ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम्। अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन्॥३-५७-५॥ तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः। न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत॥३-५७-६॥ वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा। दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह॥३-५७-७॥ निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान्। नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह॥३-५७-८॥ बृहत्सेने पुनर्गच्छ वार्ष्णोयं नलशासनात्। सूतमानय कल्याणि महत्कार्यमुपस्थितम्॥३-५७-९॥ बृहत्सेना तु तच्छ्रुत्वा दमयन्त्याः प्रभाषितम्। वार्ष्णोयमानयामास पुरुषैराप्तकारिभिः॥३-५७-१०॥ वार्ष्णोयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा। उवाच देशकालज्ञा प्राप्तकालमनिन्दिता॥३-५७-११॥ जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि। तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि॥३-५७-१२॥ यथा यथा हि नृपतिः पुष्करेणोह जीयते। तथा तथास्य द्यूते वै रागो भूयो ऽभिवर्धते॥३-५७-१३॥ यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः। तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते॥३-५७-१४॥ सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च। नूनं मन्ये न शेषो ऽस्ति नैषधस्य महात्मनः॥३-५७-१५॥ यत्र मे वचनं राजा नाभिनन्दति मोहितः। शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः। न हि मे शुध्यते भावः कदाचिद्विनशेदिति॥३-५७-१६॥ नलस्य दयितानश्वान्योजयित्वा महाजवान्। इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि॥३-५७-१७॥ मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा। अश्वांश्चैतान्यथाकामं वस वान्यत्र गच्छ वा॥३-५७-१८॥ दमयन्त्यास्तु तद्वाक्यं वार्ष्णोयो नलसारथिः। न्यवेदयदशेषेण नलामात्येषु मुख्यशः॥३-५७-१९॥ तैः समेत्य विनिश्चित्य सो ऽनुज्ञातो महीपते। ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना॥३-५७-२०॥ हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम्। इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम्॥३-५७-२१॥ आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम्। अटमानस्ततो ऽयोध्यां जगाम नगरीं तदा॥३-५७-२२॥ ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः। भृतिं चोपययौ तस्य सारथ्येन महीपते॥३-५७-२३॥ बृहदश्व उवाच। ततस्तु याते वार्ष्णोये पुण्यश्लोकस्य दीव्यतः। पुष्करेण हृतं राज्यं यच्चान्यद्वसु किंचन॥३-५८-१॥ हृतराज्यं नलं राजन्प्रहसन्पुष्करो ऽब्रवीत्। द्यूतं प्रवर्ततां भूयः प्रतिपाणो ऽस्ति कस्तव॥३-५८-२॥ शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया। दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे॥३-५८-३॥ पुष्करेणेवमुक्तस्य पुण्यश्लोकस्य मन्युना। व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत्॥३-५८-४॥ ततः पुष्करमालोक्य नलः परममन्युमान्। उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः॥३-५८-५॥ एकवासा असंवीतः सुहृच्छोकविवर्धनः। निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम्॥३-५८-६॥ दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतो ऽन्वियात्। स तया बाह्यतः सार्धं त्रिरात्रं नैषधो ऽवसत्॥३-५८-७॥ पुष्करस्तु महाराज घोषयामास वै पुरे। नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम॥३-५८-८॥ पुष्करस्य तु वाक्येन तस्य विद्वेषणोन च। पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर॥३-५८-९॥ स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः। त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन्॥३-५८-१०॥ क्षुधा संपीड्यमानस्तु नलो बहुतिथे ऽहनि। अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान्॥३-५८-११॥ स चिन्तयामास तदा निषधाधिपतिर्बली। अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति॥३-५८-१२॥ ततस्तानन्तरीयेण वाससा समवास्तृणोत्। तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा॥३-५८-१३॥ उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम्। दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम्॥३-५८-१४॥ वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः। आगता न हि नः प्रीतिः सवाससि गते त्वयि॥३-५८-१५॥ तान्समीक्ष्य गतानक्षानात्मानं च विवाससम्। पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत्॥३-५८-१६॥ येषां प्रकोपादैश्वर्यात्प्रच्युतो ऽहमनिन्दिते। प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः॥३-५८-१७॥ येषां कृते न सत्कारमकुर्वन्मयि नैषधाः। त इमे शकुना भूत्वा वासो ऽप्यपहरन्ति मे॥३-५८-१८॥ वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः। भर्ता ते ऽहं निबोधेदं वचनं हितमात्मनः॥३-५८-१९॥ एते गच्छन्ति बहवः पन्थानो दक्षिणापथम्। अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम्॥३-५८-२०॥ एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा। आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः॥३-५८-२१॥ एष पन्था विदर्भाणामयं गच्छति कोसलान्। अतः परं च देशो ऽयं दक्षिणो दक्षिणापथः॥३-५८-२२॥ ततः सा बाष्पकलया वाचा दुःखेन कर्शिता। उवाच दमयन्ती तं नैषधं करुणं वचः॥३-५८-२३॥ उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः। तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः॥३-५८-२४॥ हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम्। कथमुत्सृज्य गच्छेयमहं त्वां विजने वने॥३-५८-२५॥ श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम्। वने घोरे महाराज नाशयिष्यामि ते क्लमम्॥३-५८-२६॥ न च भार्यासमं किंचिद्विद्यते भिषजां मतम्। औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते॥३-५८-२७॥ नल उवाच। एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे। नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम्॥३-५८-२८॥ न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे। त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते॥३-५८-२९॥ दमयन्त्युवाच। यदि मां त्वं महाराज न विहातुमिहेच्छसि। तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते॥३-५८-३०॥ अवैमि चाहं नृपते न त्वं मां त्यक्तुमर्हसि। चेतसा त्वपकृष्टेन मां त्यजेथा महापते॥३-५८-३१॥ पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम। अतोनिमित्तं शोकं मे वर्धयस्यमरप्रभ॥३-५८-३२॥ यदि चायमभिप्रायस्तव राजन्व्रजेदिति। सहितावेव गच्छावो विदर्भान्यदि मन्यसे॥३-५८-३३॥ विदर्भराजस्तत्र त्वां पूजयिष्यति मानद। तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे॥३-५८-३४॥ नल उवाच। यथा राज्यं पितुस्ते तत्तथा मम न संशयः। न तु तत्र गमिष्यामि विषमस्थः कथंचन॥३-५९-१॥ कथं समृद्धो गत्वाहं तव हर्षविवर्धनः। परिद्यूनो गमिष्यामि तव शोकविवर्धनः॥३-५९-२॥ बृहदश्व उवाच। इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः। सान्त्वयामास कल्याणीं वाससो ऽर्धेन संवृताम्॥३-५९-३॥ तावेकवस्त्रसंवीतावटमानावितस्ततः। क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः॥३-५९-४॥ तां सभामुपसंप्राप्य तदा स निषधाधिपः। वैदर्भ्या सहितो राजा निषसाद महीतले॥३-५९-५॥ स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः। दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले॥३-५९-६॥ दमयन्त्यपि कल्याणी निद्रयापहृता ततः। सहसा दुःखमासाद्य सुकुमारी तपस्विनी॥३-५९-७॥ सुप्तायां दमयन्त्यां तु नलो राजा विशां पते। शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा॥३-५९-८॥ स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः। वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान्॥३-५९-९॥ किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः। किं नु मे मरणं श्रेयः परित्यागो जनस्य वा॥३-५९-१०॥ मामियं ह्यनुरक्तेदं दुःखमाप्नोति मत्कृते। मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति॥३-५९-११॥ मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा। उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित्॥३-५९-१२॥ स विनिश्चित्य बहुधा विचार्य च पुनः पुनः। उत्सर्गे ऽमन्यत श्रेयो दमयन्त्या नराधिपः॥३-५९-१३॥ सो ऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम्। चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम्॥३-५९-१४॥ कथं वासो विकर्तेयं न च बुध्येत मे प्रिया। चिन्त्यैवं नैषधो राजा सभां पर्यचरत्तदा॥३-५९-१५॥ परिधावन्नथ नल इतश्चेतश्च भारत। आससाद सभोद्देशे विकोशं खड्गमुत्तमम्॥३-५९-१६॥ तेनार्धं वाससश्छित्त्वा निवस्य च परंतपः। सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः॥३-५९-१७॥ ततो निबद्धहृदयः पुनरागम्य तां सभाम्। दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः॥३-५९-१८॥ यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम्। सेयमद्य सभामध्ये शेते भूमावनाथवत्॥३-५९-१९॥ इयं वस्त्रावकर्तेन संवीता चारुहासिनी। उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति॥३-५९-२०॥ कथमेका सती भैमी मया विरहिता शुभा। चरिष्यति वने घोरे मृगव्यालनिषेविते॥३-५९-२१॥ गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः। आकृष्यमाणः कलिना सौहृदेनापकृष्यते॥३-५९-२२॥ द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा। दोलेव मुहुरायाति याति चैव सभां मुहुः॥३-५९-२३॥ सो ऽपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः। सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु॥३-५९-२४॥ नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः। जगामैव वने शून्ये भार्यामुत्सृज्य दुःखितः॥३-५९-२५॥ बृहदश्व उवाच। अपक्रान्ते नले राजन्दमयन्ती गतक्लमा। अबुध्यत वरारोहा संत्रस्ता विजने वने॥३-६०-१॥ सापश्यमाना भर्तारं दुःखशोकसमन्विता। प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम्॥३-६०-२॥ हा नाथ हा महाराज हा स्वामिन्किं जहासि माम्। हा हतास्मि विनष्टास्मि भीतास्मि विजने वने॥३-६०-३॥ ननु नाम महाराज धर्मज्ञः सत्यवागसि। कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः॥३-६०-४॥ कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम्। विशेषतो ऽनपकृते परेणापकृते सति॥३-६०-५॥ शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर। यास्त्वया लोकपालानां संनिधौ कथिताः पुरा॥३-६०-६॥ पर्याप्तः परिहासो ऽयमेतावान्पुरुषर्षभ। भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर॥३-६०-७॥ दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध। आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे॥३-६०-८॥ नृशंसं बत राजेन्द्र यन्मामेवंगतामिह। विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव॥३-६०-९॥ न शोचाम्यहमात्मानं न चान्यदपि किंचन। कथं नु भवितास्येक इति त्वां नृप शोचिमि॥३-६०-१०॥ कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः। सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि॥३-६०-११॥ ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना। इतश्चेतश्च रुदती पर्यधावत दुःखिता॥३-६०-१२॥ मुहुरुत्पतते बाला मुहुः पतति विह्वला। मुहुरालीयते भीता मुहुः क्रोशति रोदिति॥३-६०-१३॥ सा तीव्रशोकसंतप्ता मुहुर्निःश्वस्य विह्वला। उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता॥३-६०-१४॥ यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः। तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत्॥३-६०-१५॥ अपापचेतसं पापो य एवं कृतवान्नलम्। तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम्॥३-६०-१६॥ एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः। अन्वेषति स्म भर्तारं वने श्वापदसेविते॥३-६०-१७॥ उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः। हा हा राजन्निति मुहुरितश्चेतश्च धावति॥३-६०-१८॥ तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम्। करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः॥३-६०-१९॥ सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम्। जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः॥३-६०-२०॥ सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता। नात्मानं शोचति तथा यथा शोचति नैषधम्॥३-६०-२१॥ हा नाथ मामिह वने ग्रस्यमानामनाथवत्। ग्राहेणानेन विपिने किमर्थं नाभिधावसि॥३-६०-२२॥ कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध। पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च॥३-६०-२३॥ श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध। कः श्रमं राजशार्दूल नाशयिष्यति मानद॥३-६०-२४॥ तामकस्मान्मृगव्याधो विचरन्गहने वने। आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह॥३-६०-२५॥ तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्। त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः॥३-६०-२६॥ मुखतः पातयामास शस्त्रेण निशितेन ह। निर्विचेष्टं भुजंगं तं विशस्य मृगजीवनः॥३-६०-२७॥ मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च। समाश्वास्य कृताहारामथ पप्रच्छ भारत॥३-६०-२८॥ कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम्। कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि॥३-६०-२९॥ दमयन्ती तथा तेन पृच्छ्यमाना विशां पते। सर्वमेतद्यथावृत्तमाचचक्षे ऽस्य भारत॥३-६०-३०॥ तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम्। सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम्॥३-६०-३१॥ अरालपक्ष्मनयनां तथा मधुरभाषिणीम्। लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान्॥३-६०-३२॥ तामथ श्लक्ष्णया वाचा लुब्धको मृदुपुर्वया। सान्त्वयामास कामार्तस्तदबुध्यत भामिनी॥३-६०-३३॥ दमयन्ती तु तं दुष्टमुपलभ्य पतिव्रता। तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना॥३-६०-३४॥ स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः। दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव॥३-६०-३५॥ दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता। अतीतवाक्पथे काले शशापैनं रुषा किल॥३-६०-३६॥ यथाहं नैषधादन्यं मनसापि न चिन्तये। तथायं पततां क्षुद्रः परासुर्मृगजीवनः॥३-६०-३७॥ उक्तमात्रे तु वचने तया स मृगजीवनः। व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः॥३-६०-३८॥ बृहदश्व उवाच। सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा। वनं प्रतिभयं शून्यं झिल्लिकागणनादितम्॥३-६१-१॥ सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम्। नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम्॥३-६१-२॥ शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः। अर्जुनारिष्टसंछन्नं चन्दनैश्च सशाल्मलैः॥३-६१-३॥ जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम्। काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम्॥३-६१-४॥ बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम्। प्रियालतालखर्जूरहरीतकबिभीतकैः॥३-६१-५॥ नानाधातुशतैर्नद्धान्विविधानपि चाचलान्। निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः। नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान्॥३-६१-६॥ सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान्। पल्वलानि तडागानि गिरिकूटानि सर्वशः। सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान्॥३-६१-७॥ यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी। महिषान्वराहान्गोमायूनृक्षवानरपन्नगान्॥३-६१-८॥ तेजसा यशसा स्थित्या श्रिया च परया युता। वैदर्भी विचरत्येका नलमन्वेषती तदा॥३-६१-९॥ नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित्। दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता॥३-६१-१०॥ विदर्भतनया राजन्विललाप सुदुःखिता। भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता॥३-६१-११॥ दमयन्त्युवाच। सिंहोरस्क महाबाहो निषधानां जनाधिप। क्व नु राजन्गतो ऽसीह त्यक्त्वा मां निर्जने वने॥३-६१-१२॥ अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणेः। कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे॥३-६१-१३॥ यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते। कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ॥३-६१-१४॥ यथोक्तं विहगैर्हंसैः समीपे तव भूमिप। मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि॥३-६१-१५॥ चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः। स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः॥३-६१-१६॥ तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर। उक्तवानसि यद्वीर मत्सकाशे पुरा वचः॥३-६१-१७॥ हा वीर ननु नामाहमिष्टा किल तवानघ। अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे॥३-६१-१८॥ भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः। अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि॥३-६१-१९॥ न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा। तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप॥३-६१-२०॥ उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप। ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे॥३-६१-२१॥ कृशां दीनां विवर्णां च मलिनां वसुधाधिप। वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत्॥३-६१-२२॥ यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन। न मानयसि मानार्ह रुदतीमरिकर्शन॥३-६१-२३॥ महाराज महारण्ये मामिहैकाकिनीं सतीम्। आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे॥३-६१-२४॥ कुलशीलोपसंपन्नं चारुसर्वाङ्गशोभनम्। नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम। वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते॥३-६१-२५॥ शयानमुपविष्टं वा स्थितं वा निषधाधिप। प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन॥३-६१-२६॥ कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता। कच्चिद्दृष्टस्त्वयारण्ये संगत्येह नलो नृपः॥३-६१-२७॥ को नु मे कथयेदद्य वने ऽस्मिन्विष्ठितं नलम्। अभिरूपं महात्मानं परव्यूहविनाशनम्॥३-६१-२८॥ यमन्वेषसि राजानं नलं पद्मनिभेक्षणम्। अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम्॥३-६१-२९॥ अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः। शार्दूलो ऽभिमुखः प्रैति पृच्छाम्येनमशङ्किता॥३-६१-३०॥ भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः। विदर्भराजतनयां दमयन्तीति विद्धि माम्॥३-६१-३१॥ निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः। पतिमन्वेषतीमेकां कृपणां शोककर्शिताम्। आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः॥३-६१-३२॥ अथ वारण्यनृपते नलं यदि न शंससि। मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम्॥३-६१-३३॥ श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम्। यात्येतां मृष्टसलिलामापगां सागरंगमाम्॥३-६१-३४॥ इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः। विराजद्भिर्दिवस्पृग्भिर्नैकवर्णेर्मनोरमैः॥३-६१-३५॥ नानाधातुसमाकीर्णं विविधोपलभूषितम्। अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम्॥३-६१-३६॥ सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम्। पतत्रिभिर्बहुविधैः समन्तादनुनादितम्॥३-६१-३७॥ किंशुकाशोकबकुलपुंनागैरुपशोभितम्। सरिद्भिः सविहंगाभिः शिखरैश्चोपशोभितम्। गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति॥३-६१-३८॥ भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत। शरण्य बहुकल्याण नमस्ते ऽस्तु महीधर॥३-६१-३९॥ प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम्। राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम्॥३-६१-४०॥ राजा विदर्भाधिपतिः पिता मम महारथः। भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता॥३-६१-४१॥ राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम्। आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः॥३-६१-४२॥ ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः। शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः॥३-६१-४३॥ सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः। तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम्॥३-६१-४४॥ निषधेषु महाशैल श्वशुरो मे नृपोत्तमः। सुगृहीतनामा विख्यातो वीरसेन इति स्म ह॥३-६१-४५॥ तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः। क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह॥३-६१-४६॥ नलो नामारिदमनः पुण्यश्लोक इति श्रुतः। ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपो ऽग्निचित्॥३-६१-४७॥ यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता। तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम्॥३-६१-४८॥ त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम्। अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम्॥३-६१-४९॥ खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः। कच्चिद्दृष्टो ऽचलश्रेष्ठ वने ऽस्मिन्दारुणो नलः॥३-६१-५०॥ गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः। विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः। निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः॥३-६१-५१॥ किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम्। गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम्॥३-६१-५२॥ वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते। यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना॥३-६१-५३॥ कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम्। श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम्॥३-६१-५४॥ वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः। आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम्॥३-६१-५५॥ इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी। दमयन्ती ततो भूयो जगाम दिशमुत्तराम्॥३-६१-५६॥ सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना। तापसारण्यमतुलं दिव्यकाननदर्शनम्॥३-६१-५७॥ वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम्। नियतैः संयताहारैर्दमशौचसमन्वितैः॥३-६१-५८॥ अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च। जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः॥३-६१-५९॥ वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः। तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम्॥३-६१-६०॥ सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम्। शाखामृगगणेश्चैव तापसैश्च समन्वितम्॥३-६१-६१॥ सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना। वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी॥३-६१-६२॥ सा विवेशाश्रमपदं वीरसेनसुतप्रिया। योषिद्रत्नं महाभागा दमयन्ती मनस्विनी॥३-६१-६३॥ साभिवाद्य तपोवृद्धान्विनयावनता स्थिता। स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा॥३-६१-६४॥ पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः। आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे॥३-६१-६५॥ तानुवाच वरारोहा कच्चिद्भगवतामिह। तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः। कुशलं वो महाभागाः स्वधर्मचरणोषु च॥३-६१-६६॥ तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी। ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि॥३-६१-६७॥ दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह। विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः॥३-६१-६८॥ अस्यारण्यस्य महती देवता वा महीभृतः। अस्या नु नद्याः कल्याणि वद सत्यमनिन्दिते॥३-६१-६९॥ साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता। न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम्॥३-६१-७०॥ मानुषीं मां विजानीत यूयं सर्वे तपोधनाः। विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः॥३-६१-७१॥ विदर्भेषु महीपालो भीमो नाम महाद्युतिः। तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः॥३-६१-७२॥ निषधाधिपतिर्धीमान्नलो नाम महायशाः। वीरः संग्रामजिद्विद्वान्मम भर्ता विशां पतिः॥३-६१-७३॥ देवताभ्यर्चनपरो द्विजातिजनवत्सलः। गोप्ता निषधवंशस्य महाभागो महाद्युतिः॥३-६१-७४॥ सत्यवाग्धर्मवित्प्राज्ञः सत्यसंधो ऽरिमर्दनः। ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः॥३-६१-७५॥ नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः। मम भर्ता विशालाक्षः पूर्णोन्दुवदनो ऽरिहा॥३-६१-७६॥ आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः। सपत्नानां मृधे हन्ता रविसोमसमप्रभः॥३-६१-७७॥ स कैश्चिन्निकृतिप्रज्रकल्याणेर्नराधमैः। आहूय पृथिवीपालः सत्यधर्मपरायणः। देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च॥३-६१-७८॥ तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै। दमयन्तीति विख्यातां भर्तृदर्शनलालसाम्॥३-६१-७९॥ सा वनानि गिरींश्चैव सरांसि सरितस्तथा। पल्वलानि च रम्याणि तथारण्यानि सर्वशः॥३-६१-८०॥ अन्वेषमाणा भर्तारं नलं रणविशारदम्। महात्मानं कृतास्त्रं च विचरामीह दुःखिता॥३-६१-८१॥ कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः। भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः॥३-६१-८२॥ यत्कृते ऽहमिदं विप्राः प्रपन्ना भृशदारुणम्। वनं प्रतिभयं घोरं शार्दूलमृगसेवितम्॥३-६१-८३॥ यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम्। आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात्॥३-६१-८४॥ को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम्। कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता॥३-६१-८५॥ एवं विलपतीमेकामरण्ये भीमनन्दिनीम्। दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः॥३-६१-८६॥ उदर्कस्तव कल्याणि कल्याणो भविता शुभे। वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम्॥३-६१-८७॥ निषधानामधिपतिं नलं रिपुनिघातिनम्। भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम्॥३-६१-८८॥ विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम्। तदेव नगरश्रेष्ठं प्रशासन्तमरिंदमम्॥३-६१-८९॥ द्विषतां भयकर्तारं सुहृदां शोकनाशनम्। पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम्॥३-६१-९०॥ एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम्। अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तदा॥३-६१-९१॥ सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा। दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा॥३-६१-९२॥ किं नु स्वप्नो मया दृष्टः को ऽयं विधिरिहाभवत्। क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम्॥३-६१-९३॥ क्व सा पुण्यजला रम्या नानाद्विजनिषेविता। नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः॥३-६१-९४॥ ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता। भर्तृशोकपरा दीना विवर्णवदनाभवत्॥३-६१-९५॥ सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा। विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः॥३-६१-९६॥ उपगम्य तरुश्रेष्ठमशोकं पुष्पितं तदा। पल्लवापीडितं हृद्यं विहंगैरनुनादितम्॥३-६१-९७॥ अहो बतायमगमः श्रीमानस्मिन्वनान्तरे। आपीडैर्बहुभिर्भाति श्रीमान्द्रमिडराडिव॥३-६१-९८॥ विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन। वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम्॥३-६१-९९॥ नलं नामारिदमनं दमयन्त्याः प्रियं पतिम्। निषधानामधिपतिं दृष्टवानसि मे प्रियम्॥३-६१-१००॥ एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम्। व्यसनेनार्दितं वीरमरण्यमिदमागतम्॥३-६१-१०१॥ यथा विशोका गच्छेयमशोकनग तत्कुरु। सत्यनामा भवाशोक मम शोकविनाशनात्॥३-६१-१०२॥ एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह। जगाम दारुणतरं देशं भैमी वराङ्गना॥३-६१-१०३॥ सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा। नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः॥३-६१-१०४॥ कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान्। ददर्श सा भीमसुता पतिमन्वेषती तदा॥३-६१-१०५॥ गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता। ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम्॥३-६१-१०६॥ उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम्। सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम्॥३-६१-१०७॥ प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम्। कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम्॥३-६१-१०८॥ सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी। उपसर्प्य वरारोहा जनमध्यं विवेश ह॥३-६१-१०९॥ उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता। कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा॥३-६१-११०॥ तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः। के चिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः॥३-६१-१११॥ प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे। चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत॥३-६१-११२॥ कासि कस्यासि कल्याणि किं वा मृगयसे वने। त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी॥३-६१-११३॥ वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः। देवता त्वं हि कल्याणि त्वां वयं शरणं गताः॥३-६१-११४॥ यक्षी वा राक्षसी वा त्वमुताहो ऽसि वराङ्गना। सर्वथा कुरु नः स्वस्ति रक्षस्वास्माननिन्दिते॥३-६१-११५॥ यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत्। तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः॥३-६१-११६॥ तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा। प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता। सार्थवाहं च सार्थं च जना ये चात्र केचन॥३-६१-११७॥ यूनः स्थविरबालाश्च सार्थस्य च पुरोगमाः। मानुषीं मां विजानीत मनुजाधिपतेः सुताम्। नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम्॥३-६१-११८॥ विदर्भराण्मम पिता भर्ता राजा च नैषधः। नलो नाम महाभागस्तं मार्गाम्यपराजितम्॥३-६१-११९॥ यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम्। नलं पार्थिवशार्दूलममित्रगणसूदनम्॥३-६१-१२०॥ तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः। सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः॥३-६१-१२१॥ अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते। मनुष्यं नलनामानं न पश्यामि यशस्विनि॥३-६१-१२२॥ कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि। पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते। तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु॥३-६१-१२३॥ साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः। क्व नु यास्यसि सार्थो ऽयमेतदाख्यातुमर्हथ॥३-६१-१२४॥ सार्थवाह उवाच। सार्थो ऽयं चेदिराजस्य सुबाहोः सत्यवादिनः। क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे॥३-६१-१२५॥ बृहदश्व उवाच। सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा। अगच्छत्तेन वै सार्धं भर्तृदर्शनलालसा॥३-६२-१॥ अथ काले बहुतिथे वने महति दारुणो। तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत्॥३-६२-२॥ ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम्। बहुमूलफलोपेतं नानापक्षिगणेर्वृतम्॥३-६२-३॥ तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम्। सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः॥३-६२-४॥ संमते सार्थवाहस्य विविशुर्वनमुत्तमम्। उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम्॥३-६२-५॥ अथार्धरात्रसमये निःशब्दस्तिमिते तदा। सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत्। पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम्॥३-६२-६॥ मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम्। सुप्तं ममर्द सहसा चेष्टमानं महीतले॥३-६२-७॥ हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः। वनगुल्मांश्च धावन्तो निद्रान्धा महतो भयात्। केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता नराः॥३-६२-८॥ गोखरोष्ट्राश्वबहुलं पदातिजनसंकुलम्। भयार्तं धावमानं तत्परस्परहतं तदा॥३-६२-९॥ घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले। वृक्षेष्वासज्य संभग्नाः पतिता विषमेषु च। तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम्॥३-६२-१०॥ अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा। वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम्। भ्रातरं पितरं पुत्रं सखायं च जनाधिप॥३-६२-११॥ अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम्। यो ऽपि मे निर्जने ऽरण्ये संप्राप्तो ऽयं जनार्णवः। हतो ऽयं हस्तियूथेन मन्दभाग्यान्ममैव तु॥३-६२-१२॥ प्राप्तव्यं सुचिरं दुःखं मया नूनमसंशयम्। नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम्॥३-६२-१३॥ यन्नाहमद्य मृदिता हस्तियूथेन दुःखिता। न ह्यदैवकृतं किं चिन्नराणामिह विद्यते॥३-६२-१४॥ न च मे बालभावे ऽपि किंचिद्व्यपकृतं कृतम्। कर्मणा मनसा वाचा यदिदं दुःखमागतम्॥३-६२-१५॥ मन्ये स्वयंवरकृते लोकपालाः समागताः। प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः। नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम्॥३-६२-१६॥ एवमादीनि दुःखानि सा विलप्य वराङ्गना। हतशिष्टैः सह तदा ब्राह्मणेर्वेदपारगैः। अगच्छद्राजशार्दूल दुःखशोकपरायणा॥३-६२-१७॥ गच्छन्ती सा चिरात्कालात्पुरमासादयन्महत्। सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः। वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम्॥३-६२-१८॥ तां विवर्णां कृशां दीनां मुक्तकेशीममार्जनाम्। उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः॥३-६२-१९॥ प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा। अनुजग्मुस्ततो बाला ग्रामिपुत्राः कुतूहलात्॥३-६२-२०॥ सा तैः परिवृतागच्छत्समीपं राजवेश्मनः। तां प्रासादगतापश्यद्राजमाता जनैर्वृताम्॥३-६२-२१॥ सा जनं वारयित्वा तं प्रासादतलमुत्तमम्। आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत॥३-६२-२२॥ एवमप्यसुखाविष्टा बिभर्षि परमं वपुः। भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा॥३-६२-२३॥ न हि ते मानुषं रूपं भूषणेरपि वर्जितम्। असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे॥३-६२-२४॥ तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत्। मानुषीं मां विजानीहि भर्तारं समनुव्रताम्॥३-६२-२५॥ सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम्। फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम्॥३-६२-२६॥ असंख्येयगुणो भर्ता मां च नित्यमनुव्रतः। भर्तारमपि तं वीरं छायेवानपगा सदा॥३-६२-२७॥ तस्य दैवात्प्रसङ्गो ऽभूदतिमात्रं स्म देवने। द्यूते स निर्जितश्चैव वनमेको ऽभ्युपेयिवान्॥३-६२-२८॥ तमेकवसनं वीरमुन्मत्तमिव विह्वलम्। आश्वासयन्ती भर्तारमहमन्वगमं वनम्॥३-६२-२९॥ स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे। क्षुत्परीतः सुविमनास्तदप्येकं व्यसर्जयत्॥३-६२-३०॥ तमेकवसनं नग्नमुन्मत्तं गतचेतसम्। अनुव्रजन्ती बहुला न स्वपामि निशाः सदा॥३-६२-३१॥ ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित्। वाससो ऽर्धं परिच्छिद्य त्यक्तवान्मामनागसम्॥३-६२-३२॥ तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः। न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम्॥३-६२-३३॥ तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु। राजमाताब्रवीदार्तां भैमीमार्ततरा स्वयम्॥३-६२-३४॥ वसस्व मयि कल्याणि प्रीतिर्मे त्वयि वर्तते। मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम॥३-६२-३५॥ अथ वा स्वयमागच्छेत्परिधावन्नितस्ततः। इहैव वसती भद्रे भर्तारमुपलप्स्यसे॥३-६२-३६॥ राजमातुर्वचः श्रुत्वा दमयन्ती वचो ऽब्रवीत्। समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि॥३-६२-३७॥ उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम्। न चाहं पुरुषानन्यान्संभाषेयं कथंचन॥३-६२-३८॥ प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत्। भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम्॥३-६२-३९॥ यद्येवमिह कर्तव्यं वसाम्यहमसंशयम्। अतो ऽन्यथा न मे वासो वर्तते हृदये क्वचित्॥३-६२-४०॥ तां प्रहृष्टेन मनसा राजमातेदमब्रवीत्। सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम्॥३-६२-४१॥ एवमुक्त्वा ततो भैमीं राजमाता विशां पते। उवाचेदं दुहितरं सुनन्दां नाम भारत॥३-६२-४२॥ सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम्। एतया सह मोदस्व निरुद्विग्नमनाः स्वयम्॥३-६२-४३॥ बृहदश्व उवाच। उत्सृज्य दमयन्तीं तु नलो राजा विशां पते। ददर्श दावं दह्यन्तं महान्तं गहने वने॥३-६३-१॥ तत्र शुश्राव मध्ये ऽग्नौ शब्दं भूतस्य कस्यचित्। अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत्॥३-६३-२॥ मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम्। ददर्श नागराजानं शयानं कुण्डलीकृतम्॥३-६३-३॥ स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा। उवाच विद्धि मां राजन्नागं कर्कोटकं नृप॥३-६३-४॥ मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः। तेन मन्युपरीतेन शप्तो ऽस्मि मनुजाधिप॥३-६३-५॥ तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम्। उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान्॥३-६३-६॥ सखा च ते भविष्यामि मत्समो नास्ति पन्नगः। लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम्॥३-६३-७॥ एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः। तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम्॥३-६३-८॥ आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना। उत्स्रष्टुकामं तं नागः पुनः कर्कोटको ऽब्रवीत्॥३-६३-९॥ पदानि गणयन्गच्छ स्वानि नैषध कानिचित्। तत्र ते ऽहं महाराज श्रेयो धास्यामि यत्परम्॥३-६३-१०॥ ततः संख्यातुमारब्धमदशद्दशमे पदे। तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत॥३-६३-११॥ स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः। स्वरूपधारिणं नागं ददर्श च महीपतिः॥३-६३-१२॥ ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत्। मया ते ऽन्तर्हितं रूपं न त्वा विद्युर्जना इति॥३-६३-१३॥ यत्कृते चासि विकृतो दुःखेन महता नल। विषेण स मदीयेन त्वयि दुःखं निवत्स्यति॥३-६३-१४॥ विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति। तावत्त्वयि महाराज दुःखं वै स निवत्स्यति॥३-६३-१५॥ अनागा येन निकृतस्त्वमनर्हो जनाधिप। क्रोधादसूययित्वा तं रक्षा मे भवतः कृता॥३-६३-१६॥ न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतो ऽपि वा। ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप॥३-६३-१७॥ राजन्विषनिमित्ता च न ते पीडा भविष्यति। संग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि॥३-६३-१८॥ गच्छ राजन्नितः सूतो बाहुको ऽहमिति ब्रुवन्। समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम्। अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर॥३-६३-१९॥ स ते ऽक्षहृदयं दाता राजाश्वहृदयेन वै। इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति॥३-६३-२०॥ भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा। समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः। राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते॥३-६३-२१॥ स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप। संस्मर्तव्यस्तदा ते ऽहं वासश्चेदं निवासयेः॥३-६३-२२॥ अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे। इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा॥३-६३-२३॥ एवं नलं समादिश्य वासो दत्त्वा च कौरव। नागराजस्ततो राजंस्तत्रैवान्तरधीयत॥३-६३-२४॥ बृहदश्व उवाच। तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः। ऋतुपर्णस्य नगरं प्राविशद्दशमे ऽहनि॥३-६४-१॥ स राजानमुपातिष्ठद्बाहुको ऽहमिति ब्रुवन्। अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः॥३-६४-२॥ अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणोषु च। अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः॥३-६४-३॥ यानि शिल्पानि लोके ऽस्मिन्यच्चाप्यन्यत्सुदुष्करम्। सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम्॥३-६४-४॥ ऋतुपर्ण उवाच। वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि। शीघ्रयाने सदा बुद्धिर्धीयते मे विशेषतः॥३-६४-५॥ स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम। भवेयुरश्वाध्यक्षो ऽसि वेतनं ते शतं शताः॥३-६४-६॥ त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णोयजीवलौ। एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक॥३-६४-७॥ बृहदश्व उवाच। एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः। ऋतुपर्णस्य नगरे सहवार्ष्णोयजीवलः॥३-६४-८॥ स तत्र निवसन्राजा वैदर्भीमनुचिन्तयन्। सायं सायं सदा चेमं श्लोकमेकं जगाद ह॥३-६४-९॥ क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी। स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति॥३-६४-१०॥ एवं ब्रुवन्तं राजानं निशायां जीवलो ऽब्रवीत्। कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक॥३-६४-११॥ तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित्। आसीद्बहुमता नारी तस्या दृढतरं च सः॥३-६४-१२॥ स वै केनचिदर्थेन तया मन्दो व्ययुज्यत। विप्रयुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः॥३-६४-१३॥ दह्यमानः स शोकेन दिवारात्रमतन्द्रितः। निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति॥३-६४-१४॥ स वै भ्रमन्महीं सर्वां क्वचिदासाद्य किंचन। वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन्॥३-६४-१५॥ सा तु तं पुरुषं नारी कृच्छ्रे ऽप्यनुगता वने। त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति॥३-६४-१६॥ एका बालानभिज्ञा च मार्गाणामतथोचिता। क्षुत्पिपासापरीता च दुष्करं यदि जीवति॥३-६४-१७॥ श्वापदाचरिते नित्यं वने महति दारुणो। त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष॥३-६४-१८॥ इत्येवं नैषधो राजा दमयन्तीमनुस्मरन्। अज्ञातवासमवसद्राज्ञस्तस्य निवेशने॥३-६४-१९॥ बृहदश्व उवाच। हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते। द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया॥३-६५-१॥ संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम्। मृगयध्वं नलं चैव दमयन्तीं च मे सुताम्॥३-६५-२॥ अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे। गवां सहस्रं दास्यामि यो वस्तावानयिष्यति। अग्रहारं च दास्यामि ग्रामं नगरसंमितम्॥३-६५-३॥ न चेच्छक्याविहानेतुं दमयन्ती नलो ऽपि वा। ज्ञातमात्रे ऽपि दास्यामि गवां दशशतं धनम्॥३-६५-४॥ इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम्। पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया॥३-६५-५॥ ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः। विचिन्वानो ऽथ वैदर्भीमपश्यद्राजवेश्मनि। पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम्॥३-६५-६॥ मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम्। पिनद्धां धूमजालेन प्रभामिव विभावसोः॥३-६५-७॥ तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्। तर्कयामास भैमीति कारणेरुपपादयन्॥३-६५-८॥ सुदेव उवाच। यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना। कृतार्थो ऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम्॥३-६५-९॥ पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम्। कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः॥३-६५-१०॥ चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव। इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव॥३-६५-११॥ विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम्। मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम्॥३-६५-१२॥ पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम्। पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव॥३-६५-१३॥ विध्वस्तपर्णकमलां वित्रासितविहंगमाम्। हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम्॥३-६५-१४॥ सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्। दह्यमानामिवोष्णोन मृणालीमचिरोद्धृताम्॥३-६५-१५॥ रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम्। चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम्॥३-६५-१६॥ कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च। देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया॥३-६५-१७॥ भर्ता नाम परं नार्या भूषणं भूषणेर्विना। एषा विरहिता तेन शोभनापि न शोभते॥३-६५-१८॥ दुष्करं कुरुते ऽत्यर्थं हीनो यदनया नलः। धारयत्यात्मनो देहं न शोकेनावसीदति॥३-६५-१९॥ इमामसितकेशान्तां शतपत्रायतेक्षणाम्। सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः॥३-६५-२०॥ कदा नु खलु दुःखस्य पारं यास्यति वै शुभा। भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा॥३-६५-२१॥ अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति। राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम्॥३-६५-२२॥ तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम्। नैषधो ऽर्हति वैदर्भीं तं चेयमसितेक्षणा॥३-६५-२३॥ युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया। समाश्वासयितुं भार्यां पतिदर्शनलालसाम्॥३-६५-२४॥ अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्। अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम्॥३-६५-२५॥ बृहदश्व उवाच। एवं विमृश्य विविधैः कारणेर्लक्षणेश्च ताम्। उपगम्य ततो भैमीं सुदेवो ब्राह्मणो ऽब्रवीत्॥३-६५-२६॥ अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा। भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः॥३-६५-२७॥ कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते। आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते। त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते॥३-६५-२८॥ अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर। पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान्॥३-६५-२९॥ रुरोद च भृशं राजन्वैदर्भी शोककर्शिता। दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम्॥३-६५-३०॥ ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम्। सुदेवेन सहैकान्ते कथयन्तीं च भारत॥३-६५-३१॥ जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम्। ब्राह्मणोन समागम्य तां वेद यदि मन्यसे॥३-६५-३२॥ अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा। जगाम यत्र सा बाला ब्राह्मणोन सहाभवत्॥३-६५-३३॥ ततः सुदेवमानाय्य राजमाता विशां पते। पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी॥३-६५-३४॥ कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना। त्वया च विदिता विप्र कथमेवंगता सती॥३-६५-३५॥ एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः। तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम्॥३-६५-३६॥ एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः। सुखोपविष्ट आचष्ट दमयन्त्या यथातथम्॥३-६५-३७॥ सुदेव उवाच। विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः। सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता॥३-६६-१॥ राजा तु नैषधो नाम वीरसेनसुतो नलः। भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः॥३-६६-२॥ स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः। दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित्॥३-६६-३॥ ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम्। सेयमासादिता बाला तव पुत्रनिवेशने॥३-६६-४॥ अस्या रूपेण सदृशी मानुषी नेह विद्यते। अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः। श्यामायाः पद्मसंकाशो लक्षितो ऽन्तर्हितो मया॥३-६६-५॥ मलेन संवृतो ह्यस्यास्तन्वभ्रेणोव चन्द्रमाः। चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः॥३-६६-६॥ प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते। न चास्या नश्यते रूपं वपुर्मलसमाचितम्। असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम्॥३-६६-७॥ अनेन वपुषा बाला पिप्लुनानेन चैव ह। लक्षितेयं मया देवी पिहितो ऽग्निरिवोष्मणा॥३-६६-८॥ बृहदश्व उवाच। तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते। सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम्॥३-६६-९॥ स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत। दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः॥३-६६-१०॥ पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत। रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः। उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत्॥३-६६-११॥ भगिन्या दुहिता मे ऽसि पिप्लुनानेन सूचिता। अहं च तव माता च राजन्यस्य महात्मनः। सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने॥३-६६-१२॥ भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः। त्वं तु जाता मया दृष्टा दशार्णोषु पितुर्गृहे॥३-६६-१३॥ यथैव ते पितुर्गेहं तथेदमपि भामिनि। यथैव हि ममैश्वर्यं दमयन्ति तथा तव॥३-६६-१४॥ तां प्रहृष्टेन मनसा दमयन्ती विशां पते। अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत्॥३-६६-१५॥ अज्ञायमानापि सती सुखमस्म्युषितेह वै। सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया॥३-६६-१६॥ सुखात्सुखतरो वासो भविष्यति न संशयः। चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि॥३-६६-१७॥ दारकौ च हि मे नीतौ वसतस्तत्र बालकौ। पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ॥३-६६-१८॥ यदि चापि प्रियं किं चिन्मयि कर्तुमिहेच्छसि। विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश॥३-६६-१९॥ बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप। गुप्तां बलेन महता पुत्रस्यानुमते ततः॥३-६६-२०॥ प्रस्थापयद्राजमाता श्रीमता नरवाहिना। यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम्॥३-६६-२१॥ ततः सा नचिरादेव विदर्भानगमच्छुभा। तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत्॥३-६६-२२॥ सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ। मातरं पितरं चैव सर्वं चैव सखीजनम्॥३-६६-२३॥ देवताः पूजयामास ब्राह्मणांश्च यशस्विनी। विधिना परेण कल्याणी दमयन्ती विशां पते॥३-६६-२४॥ अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः। प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणोन च॥३-६६-२५॥ सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी। विश्रान्ता मातरं राजन्निदं वचनमब्रवीत्॥३-६६-२६॥ दमयन्त्युवाच। मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते। नरवीरस्य वै तस्य नलस्यानयने यत॥३-६७-१॥ बृहदश्व उवाच। दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता। बाष्पेण पिहिता राजन्नोत्तरं किंचिदब्रवीत्॥३-६७-२॥ तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा। हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह॥३-६७-३॥ ततो भीमं महाराज भार्या वचनमब्रवीत्। दमयन्ती तव सुता भर्तारमनुशोचति॥३-६७-४॥ अपकृष्य च लज्जां मां स्वयमुक्तवती नृप। प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने॥३-६७-५॥ तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः। प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने॥३-६७-६॥ ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः। दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन्॥३-६७-७॥ अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः। ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः॥३-६७-८॥ क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम। उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय॥३-६७-९॥ सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी। दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता॥३-६७-१०॥ तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव। प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च॥३-६७-११॥ एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि। वायुना धूयमानो हि वनं दहति पावकः॥३-६७-१२॥ भर्तव्या रक्षणीया च पत्नी हि पतिना सदा। तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव॥३-६७-१३॥ ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा। संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्॥३-६७-१४॥ स कुरुष्व महेष्वास दयां मयि नरर्षभ। आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम्॥३-६७-१५॥ एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन। स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते॥३-६७-१६॥ यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः। तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः॥३-६७-१७॥ यथा च वो न जानीयाच्चरतो भीमशासनात्। पुनरागमनं चैव तथा कार्यमतन्द्रितैः॥३-६७-१८॥ यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत्। यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम्॥३-६७-१९॥ एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम्। नलं मृगयितुं राजंस्तथा व्यसनिनं तदा॥३-६७-२०॥ ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान्। अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः॥३-६७-२१॥ तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते। श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम्॥३-६७-२२॥ बृहदश्व उवाच। अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः। प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत्॥३-६८-१॥ नैषधं मृगयानेन दमयन्ति दिवानिशम्। अयोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः॥३-६८-२॥ श्रावितश्च मया वाक्यं त्वदीयं स महाजने। ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि॥३-६८-३॥ तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः। न च पारिषदः कश्चिद्भाष्यमाणो मयासकृत्॥३-६८-४॥ अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत्। ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः॥३-६८-५॥ सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः। शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने॥३-६८-६॥ स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः। कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत॥३-६८-७॥ वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः। आत्मानमात्मना सत्यो जितस्वर्गा न संशयः। रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन॥३-६८-८॥ विषमस्थेन मूढेन परिभ्रष्टसुखेन च। यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति॥३-६८-९॥ प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः। आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति॥३-६८-१०॥ सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम्। भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति॥३-६८-११॥ तस्य तद्वचनं श्रुत्वा त्वरितो ऽहमिहागतः। श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय॥३-६८-१२॥ एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते। दमयन्ती रहो ऽभ्येत्य मातरं प्रत्यभाषत॥३-६८-१३॥ अयमर्थो न संवेद्यो भीमे मातः कथंचन। त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम्॥३-६८-१४॥ यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम्। तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि॥३-६८-१५॥ यथा चाहं समानीता सुदेवेनाशु बान्धवान्। तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम्। समानेतुं नलं मातरयोध्यां नगरीमितः॥३-६८-१६॥ विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम्। अर्चयामास वैदर्भी धनेनातीव भामिनी॥३-६८-१७॥ नले चेहागते विप्र भूयो दास्यामि ते वसु। त्वया हि मे बहु कृतं यथा नान्यः करिष्यति। यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम॥३-६८-१८॥ एवमुक्तो ऽर्चयित्वा तामाशीर्वादैः सुमङ्गलैः। गृहानुपययौ चापि कृतार्थः स महामनाः॥३-६८-१९॥ ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर। अब्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता॥३-६८-२०॥ गत्वा सुदेव नगरीमयोध्यावासिनं नृपम्। ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती। आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम्॥३-६८-२१॥ तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः। यथा च गणितः कालः श्वोभूते स भविष्यति॥३-६८-२२॥ यदि संभावनीयं ते गच्छ शीघ्रमरिंदम। सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति। न हि स ज्ञायते वीरो नलो जीवन्मृतो ऽपि वा॥३-६८-२३॥ एवं तया यथोक्तं वै गत्वा राजानमब्रवीत्। ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा॥३-६८-२४॥ बृहदश्व उवाच। श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः। सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत॥३-६९-१॥ विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम्। एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक॥३-६९-२॥ एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह। व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः॥३-६९-३॥ दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता। अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान्॥३-६९-४॥ नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी। मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना॥३-६९-५॥ स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः। स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा। मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा॥३-६९-६॥ न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः। यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम्। ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम्॥३-६९-७॥ इति निश्चित्य मनसा बाहुको दीनमानसः। कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम्॥३-६९-८॥ प्रतिजानामि ते सत्यं गमिष्यसि नराधिप। एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप॥३-६९-९॥ ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः। अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया॥३-६९-१०॥ स त्वर्यमाणो बहुश ऋतुपर्णोन बाहुकः। अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान्॥३-६९-११॥ तेजोबलसमायुक्तान्कुलशीलसमन्वितान्। वर्जितांल्लक्षणेर्हीनैः पृथुप्रोथान्महाहनून्। शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः॥३-६९-१२॥ दृष्ट्वा तानब्रवीद्राजा किंचित्कोपसमन्वितः। किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम्॥३-६९-१३॥ कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम। महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः॥३-६९-१४॥ बाहुक उवाच। एते हया गमिष्यन्ति विदर्भान्नात्र संशयः। अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते॥३-६९-१५॥ ऋतुपर्ण उवाच। त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक। यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय॥३-६९-१६॥ बृहदश्व उवाच। ततः सदश्वांश्चतुरः कुलशीलसमन्वितान्। योजयामास कुशलो जवयुक्तान्रथे नरः॥३-६९-१७॥ ततो युक्तं रथं राजा समारोहत्त्वरान्वितः। अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः॥३-६९-१८॥ ततो नरवरः श्रीमान्नलो राजा विशां पते। सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान्॥३-६९-१९॥ रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः। सूतमारोप्य वार्ष्णोयं जवमास्थाय वै परम्॥३-६९-२०॥ ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः। समुत्पेतुरिवाकाशं रथिनं मोहयन्निव॥३-६९-२१॥ तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः। अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ॥३-६९-२२॥ रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत्। वार्ष्णोयश्चिन्तयामास बाहुकस्य हयज्ञताम्॥३-६९-२३॥ किं नु स्यान्मातलिरयं देवराजस्य सारथिः। तथा हि लक्षणं वीरे बाहुके दृश्यते महत्॥३-६९-२४॥ शालिहोत्रो ऽथ किं नु स्याद्धयानां कुलतत्त्ववित्। मानुषं समनुप्राप्तो वपुः परमशोभनम्॥३-६९-२५॥ उताहो स्विद्भवेद्राजा नलः परपुरंजयः। सो ऽयं नृपतिरायात इत्येवं समचिन्तयत्॥३-६९-२६॥ अथ वा यां नलो वेद विद्यां तामेव बाहुकः। तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च॥३-६९-२७॥ अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च। नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति॥३-६९-२८॥ प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम्। दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणेः॥३-६९-२९॥ भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति। प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः॥३-६९-३०॥ वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः। नलं सर्वगुणेर्युक्तं मन्ये बाहुकमन्ततः॥३-६९-३१॥ एवं विचार्य बहुशो वार्ष्णोयः पर्यचिन्तयत्। हृदयेन महाराज पुण्यश्लोकस्य सारथिः॥३-६९-३२॥ ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम्। चिन्तयन्मुमुदे राजा सहवार्ष्णोयसारथिः॥३-६९-३३॥ बलं वीर्यं तथोत्साहं हयसंग्रहणं च तत्। परं यत्नं च संप्रेक्ष्य परां मुदमवाप ह॥३-६९-३४॥ बृहदश्व उवाच। स नदीः पर्वतांश्चैव वनानि च सरांसि च। अचिरेणातिचक्राम खेचरः खे चरन्निव॥३-७०-१॥ तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः। उत्तरीयमथापश्यद्भ्रष्टं परपुरंजयः॥३-७०-२॥ ततः स त्वरमाणस्तु पटे निपतिते तदा। ग्रहीष्यामीति तं राजा नलमाह महामनाः॥३-७०-३॥ निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान्। वार्ष्णोयो यावदेतं मे पटमानयतामिति॥३-७०-४॥ नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव। योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः॥३-७०-५॥ एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः। आससाद वने राजन्फलवन्तं बिभीतकम्॥३-७०-६॥ तं दृष्ट्वा बाहुकं राजा त्वरमाणो ऽभ्यभाषत। ममापि सूत पश्य त्वं संख्याने परमं बलम्॥३-७०-७॥ सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन। नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित्॥३-७०-८॥ वृक्षे ऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक। पतितानि च यान्यत्र तत्रैकमधिकं शतम्। एकपत्राधिकं पत्रं फलमेकं च बाहुक॥३-७०-९॥ पञ्च कोट्यो ऽथ पत्राणां द्वयोरपि च शाखयोः। प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः। आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च॥३-७०-१०॥ ततो रथादवप्लुत्य राजानं बाहुको ऽब्रवीत्। परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन॥३-७०-११॥ अथ ते गणिते राजन्विद्यते न परोक्षता। प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम्॥३-७०-१२॥ अहं हि नाभिजानामि भवेदेवं न वेति च। संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप। मुहूर्तमिव वार्ष्णोयो रश्मीन्यच्छतु वाजिनाम्॥३-७०-१३॥ तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम्। बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः॥३-७०-१४॥ प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान्। एष याति शिवः पन्था याहि वार्ष्णोयसारथिः॥३-७०-१५॥ अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन। त्वमेव यन्ता नान्यो ऽस्ति पृथिव्यामपि बाहुक॥३-७०-१६॥ त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद। शरणं त्वां प्रपन्नो ऽस्मि न विघ्नं कर्तुमर्हसि॥३-७०-१७॥ कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक। विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे॥३-७०-१८॥ अथाब्रवीद्बाहुकस्तं संख्यायेमं बिभीतकम्। ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम॥३-७०-१९॥ अकाम इव तं राजा गणयस्वेत्युवाच ह। सो ऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम्॥३-७०-२०॥ ततः स विस्मयाविष्टो राजानमिदमब्रवीत्। गणयित्वा यथोक्तानि तावन्त्येव फलानि च॥३-७०-२१॥ अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम्। श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञायते नृप॥३-७०-२२॥ तमुवाच ततो राजा त्वरितो गमने तदा। विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम्॥३-७०-२३॥ बाहुकस्तमुवाचाथ देहि विद्यामिमां मम। मत्तो ऽपि चाश्वहृदयं गृहाण पुरुषर्षभ॥३-७०-२४॥ ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात्। हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः॥३-७०-२५॥ यथेष्टं त्वं गृहाणोदमक्षाणां हृदयं परम्। निक्षेपो मे ऽश्वहृदयं त्वयि तिष्ठतु बाहुक। एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै॥३-७०-२६॥ तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः। कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन्॥३-७०-२७॥ कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः। स तेन कर्शितो राजा दीर्घकालमनात्मवान्॥३-७०-२८॥ ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः। तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः॥३-७०-२९॥ तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः। कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम्॥३-७०-३०॥ इन्द्रसेनस्य जननी कुपिता माशपत्पुरा। यदा त्वया परित्यक्ता ततो ऽहं भृशपीडितः॥३-७०-३१॥ अवसं त्वयि राजेन्द्र सुदुःखमपराजित। विषेण नागराजस्य दह्यमानो दिवानिशम्॥३-७०-३२॥ ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः। मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति॥३-७०-३३॥ एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः। ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम्। कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै॥३-७०-३४॥ ततो गतज्वरो राजा नैषधः परवीरहा। संप्रनष्टे कलौ राजन्संख्यायाथ फलान्युत॥३-७०-३५॥ मुदा परमया युक्तस्तेजसा च परेण ह। रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः। बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात्॥३-७०-३६॥ हयोत्तमानुत्पततो द्विजानिव पुनः पुनः। नलः संचोदयामास प्रहृष्टेनान्तरात्मना॥३-७०-३७॥ विदर्भाभिमुखो राजा प्रययौ स महामनाः। नले तु समतिक्रान्ते कलिरप्यगमद्गृहान्॥३-७०-३८॥ ततो गतज्वरो राजा नलो ऽभूत्पृथिवीपते। विमुक्तः कलिना राजन्रूपमात्रवियोजितः॥३-७०-३९॥ बृहदश्व उवाच। ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम्। ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन्॥३-७१-१॥ स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम्। नादयन्रथघोषेण सर्वाः सोपदिशो दश॥३-७१-२॥ ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः। श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ॥३-७१-३॥ दमयन्ती च शुश्राव रथघोषं नलस्य तम्। यथा मेघस्य नदतो गम्भीरं जलदागमे॥३-७१-४॥ नलेन संगृहीतेषु पुरेव नलवाजिषु। सदृशं रथनिर्घोषं मेने भैमी तथा हयाः॥३-७१-५॥ प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः। हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः॥३-७१-६॥ ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा। प्रणोदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह॥३-७१-७॥ दमयन्त्युवाच। यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम्। मम ह्लादयते चेतो नल एष महीपतिः॥३-७१-८॥ अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि। असंख्येयगुणं वीरं विनशिष्याम्यसंशयम्॥३-७१-९॥ यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम्। प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम्॥३-७१-१०॥ यदि मां मेघनिर्घोषो नोपगच्छति नैषधः। अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम्॥३-७१-११॥ यदि मां सिंहविक्रान्तो मत्तवारणवारणः। नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम्॥३-७१-१२॥ न स्मराम्यनृतं किं चिन्न स्मराम्यनुपाकृतम्। न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः॥३-७१-१३॥ प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः। रहो ऽनीचानुवर्ती च क्लीबवन्मम नैषधः॥३-७१-१४॥ गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम्। हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम्॥३-७१-१५॥ बृहदश्व उवाच। एवं विलपमाना सा नष्टसंज्ञेव भारत। आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया॥३-७१-१६॥ ततो मध्यमकक्षायां ददर्श रथमास्थितम्। ऋतुपर्णं महीपालं सहवार्ष्णोयबाहुकम्॥३-७१-१७॥ ततो ऽवतीर्य वार्ष्णोयो बाहुकश्च रथोत्तमात्। हयांस्तानवमुच्याथ स्थापयामासतू रथम्॥३-७१-१८॥ सो ऽवतीर्य रथोपस्थादृतुपर्णो नराधिपः। उपतस्थे महाराज भीमं भीमपराक्रमम्॥३-७१-१९॥ तं भीमः प्रतिजग्राह पूजया परया ततः। अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति॥३-७१-२०॥ किं कार्यं स्वागतं ते ऽस्तु राज्ञा पृष्टश्च भारत। नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम्॥३-७१-२१॥ ऋतुपर्णो ऽपि राजा स धीमान्सत्यपराक्रमः। राजानं राजपुत्रं वा न स्म पश्यति कंचन। नैव स्वयंवरकथां न च विप्रसमागमम्॥३-७१-२२॥ ततो विगणयन्राजा मनसा कोसलाधिपः। आगतो ऽस्मीत्युवाचैनं भवन्तमभिवादकः॥३-७१-२३॥ राजापि च स्मयन्भीमो मनसाभिविचिन्तयत्। अधिकं योजनशतं तस्यागमनकारणम्॥३-७१-२४॥ ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम्। अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम्॥३-७१-२५॥ नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत्। विश्राम्यतामिति वदन्क्लान्तो ऽसीति पुनः पुनः॥३-७१-२६॥ स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः। राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत्॥३-७१-२७॥ ऋतुपर्णो गते राजन्वार्ष्णोयसहिते नृपे। बाहुको रथमास्थाय रथशालामुपागमत्॥३-७१-२८॥ स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः। स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत्॥३-७१-२९॥ दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम्। सूतपुत्रं च वार्ष्णोयं बाहुकं च तथाविधम्॥३-७१-३०॥ चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः। नलस्येव महानासीन्न च पश्यामि नैषधम्॥३-७१-३१॥ वार्ष्णोयेन भवेन्नूनं विद्या सैवोपशिक्षिता। तेनास्य रथनिर्घोषो नलस्येव महानभूत्॥३-७१-३२॥ आहो स्विदृतुपर्णो ऽपि यथा राजा नलस्तथा। ततो ऽयं रथनिर्घोषो नैषधस्येव लक्ष्यते॥३-७१-३३॥ एवं वितर्कयित्वा तु दमयन्ती विशां पते। दूतीं प्रस्थापयामास नैषधान्वेषणो नृप॥३-७१-३४॥ दमयन्त्युवाच। गच्छ केशिनि जानीहि क एष रथवाहकः। उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः॥३-७२-१॥ अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता। पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते॥३-७२-२॥ अत्र मे महती शङ्का भवेदेष नलो नृपः। तथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः॥३-७२-३॥ ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा। प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते॥३-७२-४॥ बृहदश्व उवाच। एवं समाहिता गत्वा दूती बाहुकमब्रवीत्। दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत॥३-७२-५॥ केशिन्युवाच। स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम्। दमयन्त्या वचः साधु निबोध पुरुषर्षभ॥३-७२-६॥ कदा वै प्रस्थिता यूयं किमर्थमिह चागताः। तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति॥३-७२-७॥ बाहुक उवाच। श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना। द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि॥३-७२-८॥ श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः। हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः॥३-७२-९॥ केशिन्युवाच। अथ यो ऽसौ तृतीयो वः स कुतः कस्य वा पुनः। त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम्॥३-७२-१०॥ बाहुक उवाच। पुण्यश्लोकस्य वै सूतो वार्ष्णोय इति विश्रुतः। स नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः॥३-७२-११॥ अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः। ऋतुपर्णोन सारथ्ये भोजने च वृतः स्वयम्॥३-७२-१२॥ केशिन्युवाच। अथ जानाति वार्ष्णोयः क्व नु राजा नलो गतः। कथंचित्त्वयि वैतेन कथितं स्यात्तु बाहुक॥३-७२-१३॥ बाहुक उवाच। इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः। गतस्ततो यथाकामं नैष जानाति नैषधम्॥३-७२-१४॥ न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि। गूढश्चरति लोके ऽस्मिन्नष्टरूपो महीपतिः॥३-७२-१५॥ आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा। न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित्॥३-७२-१६॥ केशिन्युवाच। यो ऽसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा। इमानि नारीवाक्यानि कथयानः पुनः पुनः॥३-७२-१७॥ क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम। उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय॥३-७२-१८॥ सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी। दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता॥३-७२-१९॥ तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव। प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च॥३-७२-२०॥ तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते। तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता॥३-७२-२१॥ एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल। यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति॥३-७२-२२॥ बृहदश्व उवाच। एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन। हृदयं व्यथितं चासीदश्रुपूर्णो च लोचने॥३-७२-२३॥ स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः। बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत्॥३-७२-२४॥ वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः। आत्मानमात्मना सत्यो जितस्वर्गा न संशयः॥३-७२-२५॥ रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन। प्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः॥३-७२-२६॥ प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः। आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति॥३-७२-२७॥ सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम्। भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम्॥३-७२-२८॥ एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः। न बाष्पमशकत्सोढुं प्ररुरोद च भारत॥३-७२-२९॥ ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत्। तत्सर्वं कथितं चैव विकारं चैव तस्य तम्॥३-७२-३०॥ बृहदश्व उवाच। दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा। शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत्॥३-७३-१॥ गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके। आब्रुवाणा समीपस्था चरितान्यस्य लक्षय॥३-७३-२॥ यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि। तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम्॥३-७३-३॥ न चास्य प्रतिबन्धेन देयो ऽग्निरपि भामिनि। याचते न जलं देयं सम्यगत्वरमाणया॥३-७३-४॥ एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय। यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम॥३-७३-५॥ दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी। निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत्॥३-७३-६॥ सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्। निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम्॥३-७३-७॥ केशिन्युवाच। दृढं शुच्युपचारो ऽसौ न मया मानुषः क्वचित्। दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः॥३-७३-८॥ ह्रस्वमासाद्य संचारं नासौ विनमते क्वचित्। तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम्। संकटे ऽप्यस्य सुमहद्विवरं जायते ऽधिकम्॥३-७३-९॥ ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः। प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम्॥३-७३-१०॥ तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः। स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा॥३-७३-११॥ ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः। तृणमुष्टिं समादाय आविध्यैनं समादधत्॥३-७३-१२॥ अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः। तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता॥३-७३-१३॥ अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया। यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे॥३-७३-१४॥ छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम्। अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम्॥३-७३-१५॥ यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः। मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ॥३-७३-१६॥ भूय एव सुगन्धीनि हृषितानि भवन्ति च। एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता॥३-७३-१७॥ बृहदश्व उवाच। दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्। अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम्॥३-७३-१८॥ सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम्। केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत्॥३-७३-१९॥ पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्। महानसाच्छृतं मांसं समादायैहि भामिनि॥३-७३-२०॥ सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च। अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी। दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन॥३-७३-२१॥ सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा। प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता॥३-७३-२२॥ वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः। मिथुनं प्रेषयामास केशिन्या सह भारत॥३-७३-२३॥ इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः। अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत्॥३-७३-२४॥ बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ। भृशं दुःखपरीतात्मा सस्वरं प्ररुदोद ह॥३-७३-२५॥ नैषधो दर्शयित्वा तु विकारमसकृत्तदा। उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत्॥३-७३-२६॥ इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः। ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम्॥३-७३-२७॥ बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः। वयं च देशातिथयो गच्छ भद्रे नमो ऽस्तु ते॥३-७३-२८॥ बृहदश्व उवाच। सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः। आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत्॥३-७४-१॥ दमयन्ती ततो भूयः प्रेषयामास केशिनीम्। मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका॥३-७४-२॥ परीक्षितो मे बहुशो बाहुको नलशङ्कया। रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम्॥३-७४-३॥ स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि। विदितं वाथ वाज्ञातं पितुर्मे संविधीयताम्॥३-७४-४॥ एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत्। दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः॥३-७४-५॥ सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ। नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः॥३-७४-६॥ तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा। तीव्रशोकसमाविष्टा बभूव वरवर्णिनी॥३-७४-७॥ ततः काषायवसना जटिला मलपङ्किनी। दमयन्ती महाराज बाहुकं वाक्यमब्रवीत्॥३-७४-८॥ दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक। सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम्॥३-७४-९॥ अनागसं प्रियां भार्यां विजने श्रममोहिताम्। अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम्॥३-७४-१०॥ किं नु तस्य मया कार्यमपराद्धं महीपतेः। यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम्॥३-७४-११॥ साक्षाद्देवानपाहाय वृतो यः स मया पुरा। अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम्॥३-७४-१२॥ अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम्। भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम्॥३-७४-१३॥ दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिंदम। शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु॥३-७४-१४॥ अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत्। परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत्॥३-७४-१५॥ मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम्। कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम्॥३-७४-१६॥ त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा। वनस्थया दुःखितया शोचन्त्या मां विवाससम्॥३-७४-१७॥ स मच्छरीरे त्वच्छापाद्दह्यमानो ऽवसत्कलिः। त्वच्छापदग्धः सततं सो ऽग्नाविव समाहितः॥३-७४-१८॥ मम च व्यवसायेन तपसा चैव निर्जितः। दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे॥३-७४-१९॥ विमुच्य मां गतः पापः स ततो ऽहमिहागतः। त्वदर्थं विपुलश्रोणि न हि मे ऽन्यत्प्रयोजनम्॥३-७४-२०॥ कथं नु नारी भर्तारमनुरक्तमनुव्रतम्। उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित्॥३-७४-२१॥ दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात्। भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति॥३-७४-२२॥ स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः। श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिरुपस्थितः॥३-७४-२३॥ दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम्। प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत्॥३-७४-२४॥ दमयन्त्युवाच। न मामर्हसि कल्याण पापेन परिशङ्कितुम्। मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप॥३-७५-१॥ तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः। वाक्यानि मम गाथाभिर्गायमाना दिशो दश॥३-७५-२॥ ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव। अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने॥३-७५-३॥ तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते। उपायो ऽयं मया दृष्टो नैषधानयने तव॥३-७५-४॥ त्वामृते न हि लोके ऽन्य एकाह्ना पृथिवीपते। समर्थो योजनशतं गन्तुमश्वैर्नराधिप॥३-७५-५॥ तथा चेमौ महीपाल भजे ऽहं चरणौ तव। यथा नासत्कृतं किं चिन्मनसापि चराम्यहम्॥३-७५-६॥ अयं चरति लोके ऽस्मिन्भूतसाक्षी सदागतिः। एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम्॥३-७५-७॥ तथा चरति तिग्मांशुः परेण भुवनं सदा। स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम्॥३-७५-८॥ चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत्। स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम्॥३-७५-९॥ एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै। विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम्॥३-७५-१०॥ एवमुक्ते ततो वायुरन्तरिक्षादभाषत। नैषा कृतवती पापं नल सत्यं ब्रवीमि ते॥३-७५-११॥ राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः। साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान्॥३-७५-१२॥ उपायो विहितश्चायं त्वदर्थमतुलो ऽनया। न ह्येकाह्ना शतं गन्ता त्वदृते ऽन्यः पुमानिह॥३-७५-१३॥ उपपन्ना त्वया भैमी त्वं च भैम्या महीपते। नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया॥३-७५-१४॥ तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह। देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः॥३-७५-१५॥ तदद्भुततमं दृष्ट्वा नलो राजाथ भारत। दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिंदमः॥३-७५-१६॥ ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः। संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम्॥३-७५-१७॥ स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा। प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता॥३-७५-१८॥ भैमीमपि नलो राजा भ्राजमानो यथा पुरा। सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत॥३-७५-१९॥ ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना। परीता तेन दुःखेन निशश्वासायतेक्षणा॥३-७५-२०॥ तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता। सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता॥३-७५-२१॥ ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च। भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप॥३-७५-२२॥ ततो ऽब्रवीन्महाराजः कृतशौचमहं नलम्। दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम्॥३-७५-२३॥ ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्। वने विचरितं सर्वमूषतुर्मुदितौ नृप॥३-७५-२४॥ स चतुर्थे ततो वर्षे संगम्य सह भार्यया। सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम्॥३-७५-२५॥ दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम्। अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा॥३-७५-२६॥ सैवं समेत्य व्यपनीततन्द्री। शान्तज्वरा हर्षविवृद्धसत्त्वा। रराज भैमी समवाप्तकामा। शीतांशुना रात्रिरिवोदितेन॥३-७५-२७॥ बृहदश्व उवाच। अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः। वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम्॥३-७६-१॥ ततो ऽभिवादयामास प्रयतः श्वशुरं नलः। तस्यानु दमयन्ती च ववन्दे पितरं शुभा॥३-७६-२॥ तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा। यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः। नलेन सहितां तत्र दमयन्तीं पतिव्रताम्॥३-७६-३॥ तामर्हणां नलो राजा प्रतिगृह्य यथाविधि। परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत्॥३-७६-४॥ ततो बभूव नगरे सुमहान्हर्षनिस्वनः। जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम्॥३-७६-५॥ अशोभयच्च नगरं पताकाध्वजमालिनम्। सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा॥३-७६-६॥ द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः। अर्चितानि च सर्वाणि देवतायतनानि च॥३-७६-७॥ ऋतुपर्णो ऽपि शुश्राव बाहुकच्छद्मिनं नलम्। दमयन्त्या समायुक्तं जहृषे च नराधिपः॥३-७६-८॥ तमानाय्य नलो राजा क्षमयामास पार्थिवम्। स च तं क्षमयामास हेतुभिर्बुद्धिसंमतः॥३-७६-९॥ स सत्कृतो महीपालो नैषधं विस्मयान्वितः। दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत॥३-७६-१०॥ कच्चित्तु नापराधं ते कृतवानस्मि नैषध। अज्ञातवासं वसतो मद्गृहे निषधाधिप॥३-७६-११॥ यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित्। मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि॥३-७६-१२॥ नल उवाच। न मे ऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव। कृते ऽपि च न मे कोपः क्षन्तव्यं हि मया तव॥३-७६-१३॥ पूर्वं ह्यसि सखा मे ऽसि संबन्धी च नराधिप। अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि॥३-७६-१४॥ सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि। न तथा स्वगृहे राजन्यथा तव गृहे सदा॥३-७६-१५॥ इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति। तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव॥३-७६-१६॥ बृहदश्व उवाच। एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः। स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा॥३-७६-१७॥ ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः। सूतमन्यमुपादाय ययौ स्वपुरमेव हि॥३-७६-१८॥ ऋतुपर्णो प्रतिगते नलो राजा विशां पते। नगरे कुण्डिने कालं नातिदीर्घमिवावसत्॥३-७६-१९॥ बृहदश्व उवाच। स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः। पुरादल्पपरीवारो जगाम निषधान्प्रति॥३-७७-१॥ रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः। पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः॥३-७७-२॥ स कम्पयन्निव महीं त्वरमाणो महीपतिः। प्रविवेशातिसंरब्धस्तरसैव महामनाः॥३-७७-३॥ ततः पुष्करमासाद्य वीरसेनसुतो नलः। उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम्॥३-७७-४॥ दमयन्ती च यच्चान्यन्मया वसु समर्जितम्। एष वै मम संन्यासस्तव राज्यं तु पुष्कर॥३-७७-५॥ पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः। एकपाणोन भद्रं ते प्राणयोश्च पणावहे॥३-७७-६॥ जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु। प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते॥३-७७-७॥ न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम्। द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप॥३-७७-८॥ वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा। येन तेनाप्युपायेन वृद्धानामिति शासनम्॥३-७७-९॥ द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर। कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः॥३-७७-१०॥ नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव। ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम्॥३-७७-११॥ दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध। दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम्। दिष्ट्या च ध्रियसे राजन्सदारो ऽरिनिबर्हण॥३-७७-१२॥ धनेनानेन वैदर्भी जितेन समलंकृता। मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः॥३-७७-१३॥ नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध। देवने च मम प्रीतिर्न भवत्यसुहृद्गणेः॥३-७७-१४॥ जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम्। कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि॥३-७७-१५॥ श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः। इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः॥३-७७-१६॥ स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः। पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि॥३-७७-१७॥ ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च। एकपाणोन भद्रं ते नलेन स पराजितः। सरत्नकोशनिचयः प्राणोन पणितो ऽपि च॥३-७७-१८॥ जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत्। मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम्॥३-७७-१९॥ वैदर्भी न त्वया शक्या राजापसद वीक्षितुम्। तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः॥३-७७-२०॥ न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा। कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे। नाहं परकृतं दोषं त्वय्याधास्ये कथंचन॥३-७७-२१॥ यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते। तथैव च मम प्रीतिस्त्वयि वीर न संशयः॥३-७७-२२॥ सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति। पुष्कर त्वं हि मे भ्राता संजीवस्व शतं समाः॥३-७७-२३॥ एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः। स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः॥३-७७-२४॥ सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम्। पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः॥३-७७-२५॥ कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी। यो मे वितरसि प्राणानधिष्ठानं च पार्थिव॥३-७७-२६॥ स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः। प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः॥३-७७-२७॥ महत्या सेनया राजन्विनीतैः परिचारकैः। भ्राजमान इवादित्यो वपुषा पुरुषर्षभ॥३-७७-२८॥ प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम्। प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम्। प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः॥३-७७-२९॥ बृहदश्व उवाच। प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे। महत्या सेनया राजा दमयन्तीमुपानयत्॥३-७८-१॥ दमयन्तीमपि पिता सत्कृत्य परवीरहा। प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः॥३-७८-२॥ आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः। वर्तयामास मुदितो देवराडिव नन्दने॥३-७८-३॥ तथा प्रकाशतां यातो जम्बूद्वीपे ऽथ राजसु। पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः॥३-७८-४॥ ईजे च विविधैर्यज्र्विधिवत्स्वाप्तदक्षिणेः। तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसे ऽचिरात्॥३-७८-४॥